A 431-14 Sārasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 431/14
Title: Sārasaṅgraha
Dimensions: 27.5 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1629
Acc No.: NAK 1/1452
Remarks:
Reel No. A 431-14 Inventory No. 62503
Title Sārasaṃgraha
Author Śaṃbhudāsa
Subject Kāvya
Language Sanskrit
Reference SSP p. 159b, no. 5972
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 11.5 cm
Folios 15
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
left-hand margin of the both side is damaged and the text is intact
Excerpts
Beginning
atha maṃgalācaraṇa ||
śrīgaṇeśāya namaḥ ||
sānandaṃ naṃdihastāhatamurajaravāhūtakaumāravarhi
trāsān nāsāgaraṃdhraṃ viśati phaṇipatau bhogasaṃkocabhāji ||
gaṃḍoḍḍīnālimālāmukharitakakubhas tāṃḍave śūlapāṇer
vaināyakyaś ciraṃ vo vadanavidhutayaḥ pāṃtu citkāravatyaḥ || 1 ||
kṣipto hastāvalagnaḥ prasabham abhihato py ādadānoṃśukāṃtaṃ
gṛhan(!) keśeṣvapāstaś caraṇanipatito nekṣitaḥ saṃbhrameṇa ||
āliṃganyovadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārddhāparādhaḥ sa dahatu duritaṃ śāṃbhavo vaḥ śarāgniḥ || 2 || (fol. 1v1-6)
End
kiṃ nāyāti bhujamgasaṃgamabhiyā kiṃ vāsphuran svardhunī-
sparddhātaḥ kimunetravahnigaralajvālākalāpād iha ||
itthaṃ haṃta harasya daivavaśataś citāṃbudhau majjato
naukeva prathamāgatā bhagavatī nirmātu śarmmāṇi vaḥ || 43 || (fol. 15r4-6)
Colophon
iti śrīśaṃbhudāsapaṃḍitaviracite sārasaṃgrahe śṛṃgāravarṇanaṃ samāptam || || 1629 || (fol. 15r7)
Microfilm Details
Reel No. A 431/14
Date of Filming 09-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-01-2008
Bibliography