A 431-14 Sārasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 431/14
Title: Sārasaṅgraha
Dimensions: 27.5 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1629
Acc No.: NAK 1/1452
Remarks:


Reel No. A 431-14 Inventory No. 62503

Title Sārasaṃgraha

Author Śaṃbhudāsa

Subject Kāvya

Language Sanskrit

Reference SSP p. 159b, no. 5972

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.5 cm

Folios 15

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

left-hand margin of the both side is damaged and the text is intact

Excerpts

Beginning

atha maṃgalācaraṇa ||

śrīgaṇeśāya namaḥ ||

sānandaṃ naṃdihastāhatamurajaravāhūtakaumāravarhi

trāsān nāsāgaraṃdhraṃ viśati phaṇipatau bhogasaṃkocabhāji ||

gaṃḍoḍḍīnālimālāmukharitakakubhas tāṃḍave śūlapāṇer

vaināyakyaś ciraṃ vo vadanavidhutayaḥ pāṃtu citkāravatyaḥ || 1 ||

kṣipto hastāvalagnaḥ prasabham abhihato py ādadānoṃśukāṃtaṃ

gṛhan(!) keśeṣvapāstaś caraṇanipatito nekṣitaḥ saṃbhrameṇa ||

āliṃganyovadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ

kāmīvārddhāparādhaḥ sa dahatu duritaṃ śāṃbhavo vaḥ śarāgniḥ || 2 || (fol. 1v1-6)

End

kiṃ nāyāti bhujamgasaṃgamabhiyā kiṃ vāsphuran svardhunī-

sparddhātaḥ kimunetravahnigaralajvālākalāpād iha ||

itthaṃ haṃta harasya daivavaśataś citāṃbudhau majjato

naukeva prathamāgatā bhagavatī nirmātu śarmmāṇi vaḥ || 43 || (fol. 15r4-6)

Colophon

iti śrīśaṃbhudāsapaṃḍitaviracite sārasaṃgrahe śṛṃgāravarṇanaṃ samāptam || || 1629 || (fol. 15r7)

Microfilm Details

Reel No. A 431/14

Date of Filming 09-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-01-2008

Bibliography